aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?
प्रेरिता 10:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰস্মিন্ দিৱসে কৈসৰিযানগৰমধ্যপ্ৰৱেশসমযে কৰ্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরস্মিন্ দিৱসে কৈসরিযানগরমধ্যপ্রৱেশসমযে কর্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရသ္မိန် ဒိဝသေ ကဲသရိယာနဂရမဓျပြဝေၑသမယေ ကရ္ဏီလိယော ဇ္ဉာတိဗန္ဓူန် အာဟူယာနီယ တာန် အပေက္ၐျ သ္ထိတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરસ્મિન્ દિવસે કૈસરિયાનગરમધ્યપ્રવેશસમયે કર્ણીલિયો જ્ઞાતિબન્ધૂન્ આહૂયાનીય તાન્ અપેક્ષ્ય સ્થિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script parasmin divase kaisariyAnagaramadhyapravezasamaye karNIliyo jJAtibandhUn AhUyAnIya tAn apekSya sthitaH| |
aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?
anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|
tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat,
philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|