ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পৰস্মিন্ দিৱসে কৈসৰিযানগৰমধ্যপ্ৰৱেশসমযে কৰ্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পরস্মিন্ দিৱসে কৈসরিযানগরমধ্যপ্রৱেশসমযে কর্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပရသ္မိန် ဒိဝသေ ကဲသရိယာနဂရမဓျပြဝေၑသမယေ ကရ္ဏီလိယော ဇ္ဉာတိဗန္ဓူန် အာဟူယာနီယ တာန် အပေက္ၐျ သ္ထိတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પરસ્મિન્ દિવસે કૈસરિયાનગરમધ્યપ્રવેશસમયે કર્ણીલિયો જ્ઞાતિબન્ધૂન્ આહૂયાનીય તાન્ અપેક્ષ્ય સ્થિતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

parasmin divase kaisariyAnagaramadhyapravezasamaye karNIliyo jJAtibandhUn AhUyAnIya tAn apekSya sthitaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:24
14 अन्तरसन्दर्भाः  

aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?


anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|


kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt


tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat,


philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|