tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|
प्रेरिता 10:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaM kinnimittam AgatAH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् पितरोऽवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ পিতৰোঽৱৰুহ্য কৰ্ণীলিযপ্ৰেৰিতলোকানাং নিকটমাগত্য কথিতৱান্ পশ্যত যূযং যং মৃগযধ্ৱে স জনোহং, যূযং কিন্নিমিত্তম্ আগতাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ পিতরোঽৱরুহ্য কর্ণীলিযপ্রেরিতলোকানাং নিকটমাগত্য কথিতৱান্ পশ্যত যূযং যং মৃগযধ্ৱে স জনোহং, যূযং কিন্নিমিত্তম্ আগতাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ပိတရော'ဝရုဟျ ကရ္ဏီလိယပြေရိတလောကာနာံ နိကဋမာဂတျ ကထိတဝါန် ပၑျတ ယူယံ ယံ မၖဂယဓွေ သ ဇနောဟံ, ယူယံ ကိန္နိမိတ္တမ် အာဂတား? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ પિતરોઽવરુહ્ય કર્ણીલિયપ્રેરિતલોકાનાં નિકટમાગત્ય કથિતવાન્ પશ્યત યૂયં યં મૃગયધ્વે સ જનોહં, યૂયં કિન્નિમિત્તમ્ આગતાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt pitaro'varuhya karNIliyapreritalokAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhve sa janohaM, yUyaM kinnimittam AgatAH? |
tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata?