itthaM yIzustESAM pAdAn prakSAlya vastraM paridhAyAsanE samupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaM jAnItha?
प्रेरिता 10:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যদ্ দৰ্শনং প্ৰাপ্তৱান্ তস্য কো ভাৱ ইত্যত্ৰ পিতৰো মনসা সন্দেগ্ধি, এতস্মিন্ সমযে কৰ্ণীলিযস্য তে প্ৰেষিতা মনুষ্যা দ্ৱাৰস্য সন্নিধাৱুপস্থায, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যদ্ দর্শনং প্রাপ্তৱান্ তস্য কো ভাৱ ইত্যত্র পিতরো মনসা সন্দেগ্ধি, এতস্মিন্ সমযে কর্ণীলিযস্য তে প্রেষিতা মনুষ্যা দ্ৱারস্য সন্নিধাৱুপস্থায, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယဒ် ဒရ္ၑနံ ပြာပ္တဝါန် တသျ ကော ဘာဝ ဣတျတြ ပိတရော မနသာ သန္ဒေဂ္ဓိ, ဧတသ္မိန် သမယေ ကရ္ဏီလိယသျ တေ ပြေၐိတာ မနုၐျာ ဒွါရသျ သန္နိဓာဝုပသ္ထာယ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યદ્ દર્શનં પ્રાપ્તવાન્ તસ્ય કો ભાવ ઇત્યત્ર પિતરો મનસા સન્દેગ્ધિ, એતસ્મિન્ સમયે કર્ણીલિયસ્ય તે પ્રેષિતા મનુષ્યા દ્વારસ્ય સન્નિધાવુપસ્થાય, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yad darzanaM prAptavAn tasya ko bhAva ityatra pitaro manasA sandegdhi, etasmin samaye karNIliyasya te preSitA manuSyA dvArasya sannidhAvupasthAya, |
itthaM yIzustESAM pAdAn prakSAlya vastraM paridhAyAsanE samupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaM jAnItha?
EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|
itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?
tatOhaM tAdRgvicArE saMzayAnaH san kathitavAn tvaM yirUzAlamaM gatvA kiM tatra vicAritO bhavitum icchasi?
EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|
tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|
aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|
vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|