ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং যদ্ দৰ্শনং প্ৰাপ্তৱান্ তস্য কো ভাৱ ইত্যত্ৰ পিতৰো মনসা সন্দেগ্ধি, এতস্মিন্ সমযে কৰ্ণীলিযস্য তে প্ৰেষিতা মনুষ্যা দ্ৱাৰস্য সন্নিধাৱুপস্থায,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং যদ্ দর্শনং প্রাপ্তৱান্ তস্য কো ভাৱ ইত্যত্র পিতরো মনসা সন্দেগ্ধি, এতস্মিন্ সমযে কর্ণীলিযস্য তে প্রেষিতা মনুষ্যা দ্ৱারস্য সন্নিধাৱুপস্থায,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ယဒ် ဒရ္ၑနံ ပြာပ္တဝါန် တသျ ကော ဘာဝ ဣတျတြ ပိတရော မနသာ သန္ဒေဂ္ဓိ, ဧတသ္မိန် သမယေ ကရ္ဏီလိယသျ တေ ပြေၐိတာ မနုၐျာ ဒွါရသျ သန္နိဓာဝုပသ္ထာယ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં યદ્ દર્શનં પ્રાપ્તવાન્ તસ્ય કો ભાવ ઇત્યત્ર પિતરો મનસા સન્દેગ્ધિ, એતસ્મિન્ સમયે કર્ણીલિયસ્ય તે પ્રેષિતા મનુષ્યા દ્વારસ્ય સન્નિધાવુપસ્થાય,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM yad darzanaM prAptavAn tasya ko bhAva ityatra pitaro manasA sandegdhi, etasmin samaye karNIliyasya te preSitA manuSyA dvArasya sannidhAvupasthAya,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:17
9 अन्तरसन्दर्भाः  

itthaM yIzustESAM pAdAn prakSAlya vastraM paridhAyAsanE samupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaM jAnItha?


EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|


itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?


tatOhaM tAdRgvicArE saMzayAnaH san kathitavAn tvaM yirUzAlamaM gatvA kiM tatra vicAritO bhavitum icchasi?


EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|


tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|


aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|


vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|