ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং ত্ৰিঃ সতি তৎ পাত্ৰং পুনৰাকৃষ্টং আকাশম্ অগচ্ছৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং ত্রিঃ সতি তৎ পাত্রং পুনরাকৃষ্টং আকাশম্ অগচ্ছৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ တြိး သတိ တတ် ပါတြံ ပုနရာကၖၐ္ဋံ အာကာၑမ် အဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં ત્રિઃ સતિ તત્ પાત્રં પુનરાકૃષ્ટં આકાશમ્ અગચ્છત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:16
6 अन्तरसन्दर्भाः  

pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|


tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,


EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|