Etasmin samayE kSudhArttaH san kinjcid bhOktum aicchat kintu tESAm annAsAdanasamayE sa mUrcchitaH sannapatat|
प्रेरिता 10:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM hE pitara utthAya hatvA bhuMkSva tampratIyaM gagaNIyA vANI jAtA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং হে পিতৰ উত্থায হৎৱা ভুংক্ষ্ৱ তম্প্ৰতীযং গগণীযা ৱাণী জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং হে পিতর উত্থায হৎৱা ভুংক্ষ্ৱ তম্প্রতীযং গগণীযা ৱাণী জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဟေ ပိတရ ဥတ္ထာယ ဟတွာ ဘုံက္ၐွ တမ္ပြတီယံ ဂဂဏီယာ ဝါဏီ ဇာတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં હે પિતર ઉત્થાય હત્વા ભુંક્ષ્વ તમ્પ્રતીયં ગગણીયા વાણી જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM he pitara utthAya hatvA bhuMkSva tampratIyaM gagaNIyA vANI jAtA| |
Etasmin samayE kSudhArttaH san kinjcid bhOktum aicchat kintu tESAm annAsAdanasamayE sa mUrcchitaH sannapatat|
tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|