anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|
प्रेरिता 10:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tanmadhyE nAnaprakArA grAmyavanyapazavaH khEcarOrOgAmiprabhRtayO jantavazcAsan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তন্মধ্যে নানপ্ৰকাৰা গ্ৰাম্যৱন্যপশৱঃ খেচৰোৰোগামিপ্ৰভৃতযো জন্তৱশ্চাসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তন্মধ্যে নানপ্রকারা গ্রাম্যৱন্যপশৱঃ খেচরোরোগামিপ্রভৃতযো জন্তৱশ্চাসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တန္မဓျေ နာနပြကာရာ ဂြာမျဝနျပၑဝး ခေစရောရောဂါမိပြဘၖတယော ဇန္တဝၑ္စာသန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તન્મધ્યે નાનપ્રકારા ગ્રામ્યવન્યપશવઃ ખેચરોરોગામિપ્રભૃતયો જન્તવશ્ચાસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tanmadhye nAnaprakArA grAmyavanyapazavaH khecarorogAmiprabhRtayo jantavazcAsan| |
anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|
tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|
pazcAt tad ananyadRSTyA dRSTvA vivicya tasya madhyE nAnAprakArAn grAmyavanyapazUn urOgAmikhEcarAMzca dRSTavAn;
anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|