tatO guTikApATE kRtE matathirniracIyata tasmAt sOnyESAm EkAdazAnAM praritAnAM madhyE gaNitObhavat|
प्रेरिता 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yasya rUPhi ryuSTO yaM barzabbEtyuktvAhUyanti sa yUSaph matathizca dvAvEtau pRthak kRtvA ta Izvarasya sannidhau prAryya kathitavantaH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो यस्य रूढि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যস্য ৰূঢি ৰ্যুষ্টো যং বৰ্শব্বেত্যুক্ত্ৱাহূযন্তি স যূষফ্ মতথিশ্চ দ্ৱাৱেতৌ পৃথক্ কৃৎৱা ত ঈশ্ৱৰস্য সন্নিধৌ প্ৰাৰ্য্য কথিতৱন্তঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যস্য রূঢি র্যুষ্টো যং বর্শব্বেত্যুক্ত্ৱাহূযন্তি স যূষফ্ মতথিশ্চ দ্ৱাৱেতৌ পৃথক্ কৃৎৱা ত ঈশ্ৱরস্য সন্নিধৌ প্রার্য্য কথিতৱন্তঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယသျ ရူဎိ ရျုၐ္ဋော ယံ ဗရ္ၑဗ္ဗေတျုက္တွာဟူယန္တိ သ ယူၐဖ် မတထိၑ္စ ဒွါဝေတော် ပၖထက် ကၖတွာ တ ဤၑွရသျ သန္နိဓော် ပြာရျျ ကထိတဝန္တး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યસ્ય રૂઢિ ર્યુષ્ટો યં બર્શબ્બેત્યુક્ત્વાહૂયન્તિ સ યૂષફ્ મતથિશ્ચ દ્વાવેતૌ પૃથક્ કૃત્વા ત ઈશ્વરસ્ય સન્નિધૌ પ્રાર્ય્ય કથિતવન્તઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yasya rUDhi ryuSTo yaM barzabbetyuktvAhUyanti sa yUSaph matathizca dvAvetau pRthak kRtvA ta Izvarasya sannidhau prAryya kathitavantaH, |
tatO guTikApATE kRtE matathirniracIyata tasmAt sOnyESAm EkAdazAnAM praritAnAM madhyE gaNitObhavat|
tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|