ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzam alabhata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স জনোঽস্মাকং মধ্যৱৰ্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স জনোঽস্মাকং মধ্যৱর্ত্তী সন্ অস্যাঃ সেৱাযা অংশম্ অলভত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ဇနော'သ္မာကံ မဓျဝရ္တ္တီ သန် အသျား သေဝါယာ အံၑမ် အလဘတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ જનોઽસ્માકં મધ્યવર્ત્તી સન્ અસ્યાઃ સેવાયા અંશમ્ અલભત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa jano'smAkaM madhyavarttI san asyAH sevAyA aMzam alabhata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 1:17
13 अन्तरसन्दर्भाः  

kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|


sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau|


EtatkathAyAH kathanakAlE dvAdazaziSyANAM madhyE gaNitO yihUdAnAmA janatAsahitastESAm agrE calitvA yIzOzcumbanArthaM tadantikam Ayayau|


ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,


sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|