प्रेरिता 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasmin samayE tE vihAyasaM pratyananyadRSTyA tasya tAdRzam Urdvvagamanam apazyan tasminnEva samayE zuklavastrau dvau janau tESAM sannidhau daNPAyamAnau kathitavantau, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্মিন্ সমযে তে ৱিহাযসং প্ৰত্যনন্যদৃষ্ট্যা তস্য তাদৃশম্ ঊৰ্দ্ৱ্ৱগমনম্ অপশ্যন্ তস্মিন্নেৱ সমযে শুক্লৱস্ত্ৰৌ দ্ৱৌ জনৌ তেষাং সন্নিধৌ দণ্ডাযমানৌ কথিতৱন্তৌ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্মিন্ সমযে তে ৱিহাযসং প্রত্যনন্যদৃষ্ট্যা তস্য তাদৃশম্ ঊর্দ্ৱ্ৱগমনম্ অপশ্যন্ তস্মিন্নেৱ সমযে শুক্লৱস্ত্রৌ দ্ৱৌ জনৌ তেষাং সন্নিধৌ দণ্ডাযমানৌ কথিতৱন্তৌ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသ္မိန် သမယေ တေ ဝိဟာယသံ ပြတျနနျဒၖၐ္ဋျာ တသျ တာဒၖၑမ် ဦရ္ဒွွဂမနမ် အပၑျန် တသ္မိန္နေဝ သမယေ ၑုက္လဝသ္တြော် ဒွေါ် ဇနော် တေၐာံ သန္နိဓော် ဒဏ္ဍာယမာနော် ကထိတဝန္တော်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્મિન્ સમયે તે વિહાયસં પ્રત્યનન્યદૃષ્ટ્યા તસ્ય તાદૃશમ્ ઊર્દ્વ્વગમનમ્ અપશ્યન્ તસ્મિન્નેવ સમયે શુક્લવસ્ત્રૌ દ્વૌ જનૌ તેષાં સન્નિધૌ દણ્ડાયમાનૌ કથિતવન્તૌ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasmin samaye te vihAyasaM pratyananyadRSTyA tasya tAdRzam Urdvvagamanam apazyan tasminneva samaye zuklavastrau dvau janau teSAM sannidhau daNDAyamAnau kathitavantau, |
pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|
vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau
yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat|
EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|
tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,
tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|
tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|