tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
3 योहन 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvAM prati mayA bahUni lEkhitavyAni kintu masIlEkhanIbhyAM lEkhituM nEcchAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वां प्रति मया बहूनि लेखितव्यानि किन्तु मसीलेखनीभ्यां लेखितुं नेच्छामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱাং প্ৰতি মযা বহূনি লেখিতৱ্যানি কিন্তু মসীলেখনীভ্যাং লেখিতুং নেচ্ছামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱাং প্রতি মযা বহূনি লেখিতৱ্যানি কিন্তু মসীলেখনীভ্যাং লেখিতুং নেচ্ছামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွာံ ပြတိ မယာ ဗဟူနိ လေခိတဝျာနိ ကိန္တု မသီလေခနီဘျာံ လေခိတုံ နေစ္ဆာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વાં પ્રતિ મયા બહૂનિ લેખિતવ્યાનિ કિન્તુ મસીલેખનીભ્યાં લેખિતું નેચ્છામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvAM prati mayA bahUni lekhitavyAni kintu masIlekhanIbhyAM lekhituM necchAmi| |
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|