aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti
2 तीमुथियु 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM tvarayA matsamIpam AgantuM yatasva, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं त्वरया मत्समीपम् आगन्तुं यतस्व, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং ৎৱৰযা মৎসমীপম্ আগন্তুং যতস্ৱ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং ৎৱরযা মৎসমীপম্ আগন্তুং যতস্ৱ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ တွရယာ မတ္သမီပမ် အာဂန္တုံ ယတသွ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં ત્વરયા મત્સમીપમ્ આગન્તું યતસ્વ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM tvarayA matsamIpam AgantuM yatasva, |
aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti
yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE
tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|
yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|