aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?
2 तीमुथियु 4:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM priSkAm Akkilam anISipharasya parijanAMzca namaskuru| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং প্ৰিষ্কাম্ আক্কিলম্ অনীষিফৰস্য পৰিজনাংশ্চ নমস্কুৰু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং প্রিষ্কাম্ আক্কিলম্ অনীষিফরস্য পরিজনাংশ্চ নমস্কুরু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ ပြိၐ္ကာမ် အာက္ကိလမ် အနီၐိဖရသျ ပရိဇနာံၑ္စ နမသ္ကုရု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં પ્રિષ્કામ્ આક્કિલમ્ અનીષિફરસ્ય પરિજનાંશ્ચ નમસ્કુરુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM priSkAm Akkilam anISipharasya parijanAMzca namaskuru| |
aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?
paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|
tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
ESa janO nirbhayatvEna bhajanabhavanE kathayitum ArabdhavAn, tataH priskillAkkilau tasyOpadEzakathAM nizamya taM svayOH samIpam AnIya zuddharUpENEzvarasya kathAm abOdhayatAm|
yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|