yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|
2 तीमुथियु 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वमपि तस्मात् सावधानास्तिष्ठ यतः सोऽस्माकं वाक्यानाम् अतीव विपक्षो जातः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱমপি তস্মাৎ সাৱধানাস্তিষ্ঠ যতঃ সোঽস্মাকং ৱাক্যানাম্ অতীৱ ৱিপক্ষো জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱমপি তস্মাৎ সাৱধানাস্তিষ্ঠ যতঃ সোঽস্মাকং ৱাক্যানাম্ অতীৱ ৱিপক্ষো জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွမပိ တသ္မာတ် သာဝဓာနာသ္တိၐ္ဌ ယတး သော'သ္မာကံ ဝါကျာနာမ် အတီဝ ဝိပက္ၐော ဇာတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વમપિ તસ્માત્ સાવધાનાસ્તિષ્ઠ યતઃ સોઽસ્માકં વાક્યાનામ્ અતીવ વિપક્ષો જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvamapi tasmAt sAvadhAnAstiSTha yataH so'smAkaM vAkyAnAm atIva vipakSo jAtaH| |
yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|
yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|
kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|
mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;