ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

त्वमपि तस्मात् सावधानास्तिष्ठ यतः सोऽस्माकं वाक्यानाम् अतीव विपक्षो जातः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৎৱমপি তস্মাৎ সাৱধানাস্তিষ্ঠ যতঃ সোঽস্মাকং ৱাক্যানাম্ অতীৱ ৱিপক্ষো জাতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৎৱমপি তস্মাৎ সাৱধানাস্তিষ্ঠ যতঃ সোঽস্মাকং ৱাক্যানাম্ অতীৱ ৱিপক্ষো জাতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တွမပိ တသ္မာတ် သာဝဓာနာသ္တိၐ္ဌ ယတး သော'သ္မာကံ ဝါကျာနာမ် အတီဝ ဝိပက္ၐော ဇာတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ત્વમપિ તસ્માત્ સાવધાનાસ્તિષ્ઠ યતઃ સોઽસ્માકં વાક્યાનામ્ અતીવ વિપક્ષો જાતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tvamapi tasmAt sAvadhAnAstiSTha yataH so'smAkaM vAkyAnAm atIva vipakSo jAtaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 4:15
5 अन्तरसन्दर्भाः  

yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|


mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;