aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|
2 तीमुथियु 4:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayA nikSiptaM tvamAgamanasamayE tat pustakAni ca vizESatazcarmmagranthAn Anaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদ্ আচ্ছাদনৱস্ত্ৰং ত্ৰোযানগৰে কাৰ্পস্য সন্নিধৌ মযা নিক্ষিপ্তং ৎৱমাগমনসমযে তৎ পুস্তকানি চ ৱিশেষতশ্চৰ্ম্মগ্ৰন্থান্ আনয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদ্ আচ্ছাদনৱস্ত্রং ত্রোযানগরে কার্পস্য সন্নিধৌ মযা নিক্ষিপ্তং ৎৱমাগমনসমযে তৎ পুস্তকানি চ ৱিশেষতশ্চর্ম্মগ্রন্থান্ আনয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒ် အာစ္ဆာဒနဝသ္တြံ တြောယာနဂရေ ကာရ္ပသျ သန္နိဓော် မယာ နိက္ၐိပ္တံ တွမာဂမနသမယေ တတ် ပုသ္တကာနိ စ ဝိၑေၐတၑ္စရ္မ္မဂြန္ထာန် အာနယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદ્ આચ્છાદનવસ્ત્રં ત્રોયાનગરે કાર્પસ્ય સન્નિધૌ મયા નિક્ષિપ્તં ત્વમાગમનસમયે તત્ પુસ્તકાનિ ચ વિશેષતશ્ચર્મ્મગ્રન્થાન્ આનય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yad AcchAdanavastraM troyAnagare kArpasya sannidhau mayA nikSiptaM tvamAgamanasamaye tat pustakAni ca vizeSatazcarmmagranthAn Anaya| |
aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|
tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENa sAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagara upasthitAH|
puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|
parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|