tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|
2 तीमुथियु 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tukhikanjcAham iphiSanagaraM prESitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तुखिकञ्चाहम् इफिषनगरं प्रेषितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তুখিকঞ্চাহম্ ইফিষনগৰং প্ৰেষিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তুখিকঞ্চাহম্ ইফিষনগরং প্রেষিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တုခိကဉ္စာဟမ် ဣဖိၐနဂရံ ပြေၐိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તુખિકઞ્ચાહમ્ ઇફિષનગરં પ્રેષિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tukhikaJcAham iphiSanagaraM preSitavAn| |
tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|
yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|
karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,
adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|
birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|
aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|
mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|
mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam
yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|