manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|
2 तीमुथियु 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্য গোচৰে যশ্চ যীশুঃ খ্ৰীষ্টঃ স্ৱীযাগমনকালে স্ৱৰাজৎৱেন জীৱতাং মৃতানাঞ্চ লোকানাং ৱিচাৰং কৰিষ্যতি তস্য গোচৰে ঽহং ৎৱাম্ ইদং দৃঢম্ আজ্ঞাপযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্য গোচরে যশ্চ যীশুঃ খ্রীষ্টঃ স্ৱীযাগমনকালে স্ৱরাজৎৱেন জীৱতাং মৃতানাঞ্চ লোকানাং ৱিচারং করিষ্যতি তস্য গোচরে ঽহং ৎৱাম্ ইদং দৃঢম্ আজ্ঞাপযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျ ဂေါစရေ ယၑ္စ ယီၑုး ခြီၐ္ဋး သွီယာဂမနကာလေ သွရာဇတွေန ဇီဝတာံ မၖတာနာဉ္စ လောကာနာံ ဝိစာရံ ကရိၐျတိ တသျ ဂေါစရေ 'ဟံ တွာမ် ဣဒံ ဒၖဎမ် အာဇ္ဉာပယာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્ય ગોચરે યશ્ચ યીશુઃ ખ્રીષ્ટઃ સ્વીયાગમનકાલે સ્વરાજત્વેન જીવતાં મૃતાનાઞ્ચ લોકાનાં વિચારં કરિષ્યતિ તસ્ય ગોચરે ઽહં ત્વામ્ ઇદં દૃઢમ્ આજ્ઞાપયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvarasya gocare yazca yIzuH khrISTaH svIyAgamanakAle svarAjatvena jIvatAM mRtAnAJca lokAnAM vicAraM kariSyati tasya gocare 'haM tvAm idaM dRDham AjJApayAmi| |
manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|
atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|
jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|
yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|
yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|
asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|
tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|
aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|
kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEna prAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanam amaratAnjca prakAzitavAn|
tvamEtAni smArayan tE yathA niSphalaM zrOtRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOH samakSaM dRPhaM vinIyAdiza|
aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|
zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|
paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|
yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA|
kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmai tairuttaraM dAyiSyatE|
yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|
yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|
ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|
pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|