ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यान्नि र्याम्ब्रिश्च यथा मूसमं प्रति विपक्षत्वम् अकुरुतां तथैव भ्रष्टमनसो विश्वासविषये ऽग्राह्याश्चैते लोका अपि सत्यमतं प्रति विपक्षतां कुर्व्वन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যান্নি ৰ্যাম্ব্ৰিশ্চ যথা মূসমং প্ৰতি ৱিপক্ষৎৱম্ অকুৰুতাং তথৈৱ ভ্ৰষ্টমনসো ৱিশ্ৱাসৱিষযে ঽগ্ৰাহ্যাশ্চৈতে লোকা অপি সত্যমতং প্ৰতি ৱিপক্ষতাং কুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যান্নি র্যাম্ব্রিশ্চ যথা মূসমং প্রতি ৱিপক্ষৎৱম্ অকুরুতাং তথৈৱ ভ্রষ্টমনসো ৱিশ্ৱাসৱিষযে ঽগ্রাহ্যাশ্চৈতে লোকা অপি সত্যমতং প্রতি ৱিপক্ষতাং কুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယာန္နိ ရျာမ္ဗြိၑ္စ ယထာ မူသမံ ပြတိ ဝိပက္ၐတွမ် အကုရုတာံ တထဲဝ ဘြၐ္ဋမနသော ဝိၑွာသဝိၐယေ 'ဂြာဟျာၑ္စဲတေ လောကာ အပိ သတျမတံ ပြတိ ဝိပက္ၐတာံ ကုရွွန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યાન્નિ ર્યામ્બ્રિશ્ચ યથા મૂસમં પ્રતિ વિપક્ષત્વમ્ અકુરુતાં તથૈવ ભ્રષ્ટમનસો વિશ્વાસવિષયે ઽગ્રાહ્યાશ્ચૈતે લોકા અપિ સત્યમતં પ્રતિ વિપક્ષતાં કુર્વ્વન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanaso vizvAsaviSaye 'grAhyAzcaite lokA api satyamataM prati vipakSatAM kurvvanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 3:8
31 अन्तरसन्दर्भाः  

vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|


kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH|


yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|


tathApi tavESa guNO vidyatE yat nIkalAyatIyalOkAnAM yAH kriyA aham RtIyE tAstvamapi RtIyamE|