tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
2 तीमुथियु 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नित्यं शिक्षन्ते किन्तु सत्यमतस्य तत्त्वज्ञानं प्राप्तुं कदाचित् न शक्नुवन्ति ता दासीवद् वशीकुर्व्वते च ते तादृशा लोकाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিত্যং শিক্ষন্তে কিন্তু সত্যমতস্য তত্ত্ৱজ্ঞানং প্ৰাপ্তুং কদাচিৎ ন শক্নুৱন্তি তা দাসীৱদ্ ৱশীকুৰ্ৱ্ৱতে চ তে তাদৃশা লোকাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নিত্যং শিক্ষন্তে কিন্তু সত্যমতস্য তত্ত্ৱজ্ঞানং প্রাপ্তুং কদাচিৎ ন শক্নুৱন্তি তা দাসীৱদ্ ৱশীকুর্ৱ্ৱতে চ তে তাদৃশা লোকাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိတျံ ၑိက္ၐန္တေ ကိန္တု သတျမတသျ တတ္တွဇ္ဉာနံ ပြာပ္တုံ ကဒါစိတ် န ၑက္နုဝန္တိ တာ ဒါသီဝဒ် ဝၑီကုရွွတေ စ တေ တာဒၖၑာ လောကား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિત્યં શિક્ષન્તે કિન્તુ સત્યમતસ્ય તત્ત્વજ્ઞાનં પ્રાપ્તું કદાચિત્ ન શક્નુવન્તિ તા દાસીવદ્ વશીકુર્વ્વતે ચ તે તાદૃશા લોકાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nityaM zikSante kintu satyamatasya tattvajJAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvate ca te tAdRzA lokAH| |
tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,
tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,
tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|