svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|
2 तीमुथियु 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yaH kRSIvalaH karmma karOti tEna prathamEna phalabhAginA bhavitavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं यः कृषीवलः कर्म्म करोति तेन प्रथमेन फलभागिना भवितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যঃ কৃষীৱলঃ কৰ্ম্ম কৰোতি তেন প্ৰথমেন ফলভাগিনা ভৱিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যঃ কৃষীৱলঃ কর্ম্ম করোতি তেন প্রথমেন ফলভাগিনা ভৱিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယး ကၖၐီဝလး ကရ္မ္မ ကရောတိ တေန ပြထမေန ဖလဘာဂိနာ ဘဝိတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યઃ કૃષીવલઃ કર્મ્મ કરોતિ તેન પ્રથમેન ફલભાગિના ભવિતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM yaH kRSIvalaH karmma karoti tena prathamena phalabhAginA bhavitavyaM| |
svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|
anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM|
idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|
mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|
yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|
yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatI tatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sA IzvarAd AziSaM prAptA|