ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM yaH kRSIvalaH karmma karOti tEna prathamEna phalabhAginA bhavitavyaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं यः कृषीवलः कर्म्म करोति तेन प्रथमेन फलभागिना भवितव्यं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং যঃ কৃষীৱলঃ কৰ্ম্ম কৰোতি তেন প্ৰথমেন ফলভাগিনা ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং যঃ কৃষীৱলঃ কর্ম্ম করোতি তেন প্রথমেন ফলভাগিনা ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ ယး ကၖၐီဝလး ကရ္မ္မ ကရောတိ တေန ပြထမေန ဖလဘာဂိနာ ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં યઃ કૃષીવલઃ કર્મ્મ કરોતિ તેન પ્રથમેન ફલભાગિના ભવિતવ્યં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM yaH kRSIvalaH karmma karoti tena prathamena phalabhAginA bhavitavyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 2:6
14 अन्तरसन्दर्भाः  

svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|


anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|


tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM|


idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|


mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|


yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatI tatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sA IzvarAd AziSaM prAptA|