ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যশ্চ ৱিশ্ৱাসঃ প্ৰথমে লোযীনামিকাযাং তৱ মাতামহ্যাম্ উনীকীনামিকাযাং মাতৰি চাতিষ্ঠৎ তৱান্তৰেঽপি তিষ্ঠতীতি মন্যে

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যশ্চ ৱিশ্ৱাসঃ প্রথমে লোযীনামিকাযাং তৱ মাতামহ্যাম্ উনীকীনামিকাযাং মাতরি চাতিষ্ঠৎ তৱান্তরেঽপি তিষ্ঠতীতি মন্যে

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယၑ္စ ဝိၑွာသး ပြထမေ လောယီနာမိကာယာံ တဝ မာတာမဟျာမ် ဥနီကီနာမိကာယာံ မာတရိ စာတိၐ္ဌတ် တဝါန္တရေ'ပိ တိၐ္ဌတီတိ မနျေ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યશ્ચ વિશ્વાસઃ પ્રથમે લોયીનામિકાયાં તવ માતામહ્યામ્ ઉનીકીનામિકાયાં માતરિ ચાતિષ્ઠત્ તવાન્તરેઽપિ તિષ્ઠતીતિ મન્યે

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yazca vizvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntare'pi tiSThatIti manye

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 1:4
19 अन्तरसन्दर्भाः  

tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|


pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|


phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|


iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|


yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd


aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|


yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|


hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|


tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|


aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaM vayam EtAni likhAmaH|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|