tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|
2 तीमुथियु 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যশ্চ ৱিশ্ৱাসঃ প্ৰথমে লোযীনামিকাযাং তৱ মাতামহ্যাম্ উনীকীনামিকাযাং মাতৰি চাতিষ্ঠৎ তৱান্তৰেঽপি তিষ্ঠতীতি মন্যে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যশ্চ ৱিশ্ৱাসঃ প্রথমে লোযীনামিকাযাং তৱ মাতামহ্যাম্ উনীকীনামিকাযাং মাতরি চাতিষ্ঠৎ তৱান্তরেঽপি তিষ্ঠতীতি মন্যে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယၑ္စ ဝိၑွာသး ပြထမေ လောယီနာမိကာယာံ တဝ မာတာမဟျာမ် ဥနီကီနာမိကာယာံ မာတရိ စာတိၐ္ဌတ် တဝါန္တရေ'ပိ တိၐ္ဌတီတိ မနျေ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યશ્ચ વિશ્વાસઃ પ્રથમે લોયીનામિકાયાં તવ માતામહ્યામ્ ઉનીકીનામિકાયાં માતરિ ચાતિષ્ઠત્ તવાન્તરેઽપિ તિષ્ઠતીતિ મન્યે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yazca vizvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntare'pi tiSThatIti manye |
tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|
pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|
phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|
iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|
yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd
aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|
yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|
hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|
tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|
tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|
yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|