yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
2 पतरस 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sidOmam amOrA cEtinAmakE nagarE bhaviSyatAM duSTAnAM dRSTAntaM vidhAya bhasmIkRtya vinAzEna daNPitavAn; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সিদোমম্ অমোৰা চেতিনামকে নগৰে ভৱিষ্যতাং দুষ্টানাং দৃষ্টান্তং ৱিধায ভস্মীকৃত্য ৱিনাশেন দণ্ডিতৱান্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সিদোমম্ অমোরা চেতিনামকে নগরে ভৱিষ্যতাং দুষ্টানাং দৃষ্টান্তং ৱিধায ভস্মীকৃত্য ৱিনাশেন দণ্ডিতৱান্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သိဒေါမမ် အမောရာ စေတိနာမကေ နဂရေ ဘဝိၐျတာံ ဒုၐ္ဋာနာံ ဒၖၐ္ဋာန္တံ ဝိဓာယ ဘသ္မီကၖတျ ဝိနာၑေန ဒဏ္ဍိတဝါန်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સિદોમમ્ અમોરા ચેતિનામકે નગરે ભવિષ્યતાં દુષ્ટાનાં દૃષ્ટાન્તં વિધાય ભસ્મીકૃત્ય વિનાશેન દણ્ડિતવાન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sidomam amorA cetinAmake nagare bhaviSyatAM duSTAnAM dRSTAntaM vidhAya bhasmIkRtya vinAzena daNDitavAn; |
yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|
yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM|
tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|
atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|
sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||
aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|