ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো ঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টো মাং যৎ জ্ঞাপিতৱান্ তদনুসাৰাদ্ দূষ্যমেতৎ মযা শীঘ্ৰং ত্যক্তৱ্যম্ ইতি জানামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো ঽস্মাকং প্রভু র্যীশুখ্রীষ্টো মাং যৎ জ্ঞাপিতৱান্ তদনুসারাদ্ দূষ্যমেতৎ মযা শীঘ্রং ত্যক্তৱ্যম্ ইতি জানামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော 'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋော မာံ ယတ် ဇ္ဉာပိတဝါန် တဒနုသာရာဒ် ဒူၐျမေတတ် မယာ ၑီဃြံ တျက္တဝျမ် ဣတိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો ઽસ્માકં પ્રભુ ર્યીશુખ્રીષ્ટો માં યત્ જ્ઞાપિતવાન્ તદનુસારાદ્ દૂષ્યમેતત્ મયા શીઘ્રં ત્યક્તવ્યમ્ ઇતિ જાનામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato 'smAkaM prabhu ryIzukhrISTo mAM yat jJApitavAn tadanusArAd dUSyametat mayA zIghraM tyaktavyam iti jAnAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 1:14
11 अन्तरसन्दर्भाः  

zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati? tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAd gamiSyasi|


adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|


aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|


mama prANAnAm utsargO bhavati mama prasthAnakAlazcOpAtiSThat|


yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE|