tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
2 योहन 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script piturIzvarAt tatpituH putrAt prabhO ryIzukhrISTAcca prApyO 'nugrahaH kRpA zAntizca satyatAprEmabhyAM sArddhaM yuSmAn adhitiSThatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो ऽनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পিতুৰীশ্ৱৰাৎ তৎপিতুঃ পুত্ৰাৎ প্ৰভো ৰ্যীশুখ্ৰীষ্টাচ্চ প্ৰাপ্যো ঽনুগ্ৰহঃ কৃপা শান্তিশ্চ সত্যতাপ্ৰেমভ্যাং সাৰ্দ্ধং যুষ্মান্ অধিতিষ্ঠতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পিতুরীশ্ৱরাৎ তৎপিতুঃ পুত্রাৎ প্রভো র্যীশুখ্রীষ্টাচ্চ প্রাপ্যো ঽনুগ্রহঃ কৃপা শান্তিশ্চ সত্যতাপ্রেমভ্যাং সার্দ্ধং যুষ্মান্ অধিতিষ্ঠতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပိတုရီၑွရာတ် တတ္ပိတုး ပုတြာတ် ပြဘော ရျီၑုခြီၐ္ဋာစ္စ ပြာပျော 'နုဂြဟး ကၖပါ ၑာန္တိၑ္စ သတျတာပြေမဘျာံ သာရ္ဒ္ဓံ ယုၐ္မာန် အဓိတိၐ္ဌတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પિતુરીશ્વરાત્ તત્પિતુઃ પુત્રાત્ પ્રભો ર્યીશુખ્રીષ્ટાચ્ચ પ્રાપ્યો ઽનુગ્રહઃ કૃપા શાન્તિશ્ચ સત્યતાપ્રેમભ્યાં સાર્દ્ધં યુષ્માન્ અધિતિષ્ઠતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script piturIzvarAt tatpituH putrAt prabho ryIzukhrISTAcca prApyo 'nugrahaH kRpA zAntizca satyatApremabhyAM sArddhaM yuSmAn adhitiSThatu| |
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|
asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|
hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|
vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|