ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahaM patrENa yuSmAn zOkayuktAn kRtavAn ityasmAd anvatapyE kintvadhunA nAnutapyE| tEna patrENa yUyaM kSaNamAtraM zOkayuktIbhUtA iti mayA dRzyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহং পত্ৰেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্ৰেণ যূযং ক্ষণমাত্ৰং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহং পত্রেণ যুষ্মান্ শোকযুক্তান্ কৃতৱান্ ইত্যস্মাদ্ অন্ৱতপ্যে কিন্ত্ৱধুনা নানুতপ্যে| তেন পত্রেণ যূযং ক্ষণমাত্রং শোকযুক্তীভূতা ইতি মযা দৃশ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟံ ပတြေဏ ယုၐ္မာန် ၑောကယုက္တာန် ကၖတဝါန် ဣတျသ္မာဒ် အနွတပျေ ကိန္တွဓုနာ နာနုတပျေ၊ တေန ပတြေဏ ယူယံ က္ၐဏမာတြံ ၑောကယုက္တီဘူတာ ဣတိ မယာ ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહં પત્રેણ યુષ્માન્ શોકયુક્તાન્ કૃતવાન્ ઇત્યસ્માદ્ અન્વતપ્યે કિન્ત્વધુના નાનુતપ્યે| તેન પત્રેણ યૂયં ક્ષણમાત્રં શોકયુક્તીભૂતા ઇતિ મયા દૃશ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahaM patreNa yuSmAn zokayuktAn kRtavAn ityasmAd anvatapye kintvadhunA nAnutapye| tena patreNa yUyaM kSaNamAtraM zokayuktIbhUtA iti mayA dRzyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 7:8
15 अन्तरसन्दर्भाः  

kintu mayOktAbhirAbhiH kathAbhi ryUSmAkam antaHkaraNAni duHkhEna pUrNAnyabhavan|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|


yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|


kintu namrANAM sAntvayitA ya IzvaraH sa tItasyAgamanEnAsmAn asAntvayat|


kEvalaM tasyAgamanEna tannahi kintu yuSmattO jAtayA tasya sAntvanayApi, yatO'smAsu yuSmAkaM hArddavilApAsaktatvESvasmAkaM samIpE varNitESu mama mahAnandO jAtaH|


ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintu manaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaM yuSmAkam IzvarIyaH zOेkO jAtaH|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|