Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|
2 कुरिन्थियों 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মান্ দোষিণঃ কৰ্ত্তমহং ৱাক্যমেতদ্ ৱদামীতি নহি যুষ্মাভিঃ সহ জীৱনায মৰণায ৱা ৱযং যুষ্মান্ স্ৱান্তঃকৰণৈ ৰ্ধাৰযাম ইতি পূৰ্ৱ্ৱং মযোক্তং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মান্ দোষিণঃ কর্ত্তমহং ৱাক্যমেতদ্ ৱদামীতি নহি যুষ্মাভিঃ সহ জীৱনায মরণায ৱা ৱযং যুষ্মান্ স্ৱান্তঃকরণৈ র্ধারযাম ইতি পূর্ৱ্ৱং মযোক্তং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာန် ဒေါၐိဏး ကရ္တ္တမဟံ ဝါကျမေတဒ် ဝဒါမီတိ နဟိ ယုၐ္မာဘိး သဟ ဇီဝနာယ မရဏာယ ဝါ ဝယံ ယုၐ္မာန် သွာန္တးကရဏဲ ရ္ဓာရယာမ ဣတိ ပူရွွံ မယောက္တံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માન્ દોષિણઃ કર્ત્તમહં વાક્યમેતદ્ વદામીતિ નહિ યુષ્માભિઃ સહ જીવનાય મરણાય વા વયં યુષ્માન્ સ્વાન્તઃકરણૈ ર્ધારયામ ઇતિ પૂર્વ્વં મયોક્તં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAn doSiNaH karttamahaM vAkyametad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayoktaM| |
Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|
aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi|
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|
yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata|