aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA
2 कुरिन्थियों 7:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAsvahaM sarvvamAzaMsE, ityasmin mamAhlAdO jAyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मास्वहं सर्व्वमाशंसे, इत्यस्मिन् ममाह्लादो जायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাস্ৱহং সৰ্ৱ্ৱমাশংসে, ইত্যস্মিন্ মমাহ্লাদো জাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাস্ৱহং সর্ৱ্ৱমাশংসে, ইত্যস্মিন্ মমাহ্লাদো জাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာသွဟံ သရွွမာၑံသေ, ဣတျသ္မိန် မမာဟ္လာဒေါ ဇာယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માસ્વહં સર્વ્વમાશંસે, ઇત્યસ્મિન્ મમાહ્લાદો જાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAsvahaM sarvvamAzaMse, ityasmin mamAhlAdo jAyate| |
aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA
mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|
yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEti vizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|
tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|
tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha