ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 6:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भ्रमकसमा वयं सत्यवादिनो भवामः, अपरिचितसमा वयं सुपरिचिता भवामः, मृतकल्पा वयं जीवामः, दण्ड्यमाना वयं न हन्यामहे,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভ্ৰমকসমা ৱযং সত্যৱাদিনো ভৱামঃ, অপৰিচিতসমা ৱযং সুপৰিচিতা ভৱামঃ, মৃতকল্পা ৱযং জীৱামঃ, দণ্ড্যমানা ৱযং ন হন্যামহে,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভ্রমকসমা ৱযং সত্যৱাদিনো ভৱামঃ, অপরিচিতসমা ৱযং সুপরিচিতা ভৱামঃ, মৃতকল্পা ৱযং জীৱামঃ, দণ্ড্যমানা ৱযং ন হন্যামহে,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘြမကသမာ ဝယံ သတျဝါဒိနော ဘဝါမး, အပရိစိတသမာ ဝယံ သုပရိစိတာ ဘဝါမး, မၖတကလ္ပာ ဝယံ ဇီဝါမး, ဒဏ္ဍျမာနာ ဝယံ န ဟနျာမဟေ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભ્રમકસમા વયં સત્યવાદિનો ભવામઃ, અપરિચિતસમા વયં સુપરિચિતા ભવામઃ, મૃતકલ્પા વયં જીવામઃ, દણ્ડ્યમાના વયં ન હન્યામહે,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhramakasamA vayaM satyavAdino bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNDyamAnA vayaM na hanyAmahe,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 6:9
18 अन्तरसन्दर्भाः  

kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|


svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|


kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|


kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA|


kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|


asmatprabhunA yIzukhrISTEna yuSmattO mama yA zlAghAstE tasyAH zapathaM kRtvA kathayAmi dinE dinE'haM mRtyuM gacchAmi|


prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|


mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|