2 कुरिन्थियों 6:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेनोक्तमेतत्, संश्रोष्यामि शुभे काले त्वदीयां प्रार्थनाम् अहं। उपकारं करिष्यामि परित्राणदिने तव। पश्यतायं शुभकालः पश्यतेदं त्राणदिनं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেনোক্তমেতৎ, সংশ্ৰোষ্যামি শুভে কালে ৎৱদীযাং প্ৰাৰ্থনাম্ অহং| উপকাৰং কৰিষ্যামি পৰিত্ৰাণদিনে তৱ| পশ্যতাযং শুভকালঃ পশ্যতেদং ত্ৰাণদিনং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেনোক্তমেতৎ, সংশ্রোষ্যামি শুভে কালে ৎৱদীযাং প্রার্থনাম্ অহং| উপকারং করিষ্যামি পরিত্রাণদিনে তৱ| পশ্যতাযং শুভকালঃ পশ্যতেদং ত্রাণদিনং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေနောက္တမေတတ်, သံၑြောၐျာမိ ၑုဘေ ကာလေ တွဒီယာံ ပြာရ္ထနာမ် အဟံ၊ ဥပကာရံ ကရိၐျာမိ ပရိတြာဏဒိနေ တဝ၊ ပၑျတာယံ ၑုဘကာလး ပၑျတေဒံ တြာဏဒိနံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેનોક્તમેતત્, સંશ્રોષ્યામિ શુભે કાલે ત્વદીયાં પ્રાર્થનામ્ અહં| ઉપકારં કરિષ્યામિ પરિત્રાણદિને તવ| પશ્યતાયં શુભકાલઃ પશ્યતેદં ત્રાણદિનં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tenoktametat, saMzroSyAmi zubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadine tava| pazyatAyaM zubhakAlaH pazyatedaM trANadinaM| |
parEzAnugrahE kAlaM pracArayitumEva ca| sarvvaitatkaraNArthAya mAmEva prahiNOti saH||
kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata|
atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|
iti hEtOH sa punaradyanAmakaM dinaM nirUpya dIrghakAlE gatE'pi pUrvvOktAM vAcaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhi mA kurutEdAnIM kaThinAni manAMsi vaH|"