yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaM vAsaM paridhAtum AkAgkSyamANA niHzvasAmaH|
2 कुरिन्थियों 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApIdAnImapi vayaM tEna na nagnAH kintu parihitavasanA manyAmahE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপীদানীমপি ৱযং তেন ন নগ্নাঃ কিন্তু পৰিহিতৱসনা মন্যামহে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপীদানীমপি ৱযং তেন ন নগ্নাঃ কিন্তু পরিহিতৱসনা মন্যামহে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပီဒါနီမပိ ဝယံ တေန န နဂ္နား ကိန္တု ပရိဟိတဝသနာ မနျာမဟေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપીદાનીમપિ વયં તેન ન નગ્નાઃ કિન્તુ પરિહિતવસના મન્યામહે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApIdAnImapi vayaM tena na nagnAH kintu parihitavasanA manyAmahe| |
yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaM vAsaM paridhAtum AkAgkSyamANA niHzvasAmaH|
Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|
tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|