ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathApIdAnImapi vayaM tEna na nagnAH kintu parihitavasanA manyAmahE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথাপীদানীমপি ৱযং তেন ন নগ্নাঃ কিন্তু পৰিহিতৱসনা মন্যামহে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথাপীদানীমপি ৱযং তেন ন নগ্নাঃ কিন্তু পরিহিতৱসনা মন্যামহে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထာပီဒါနီမပိ ဝယံ တေန န နဂ္နား ကိန္တု ပရိဟိတဝသနာ မနျာမဟေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથાપીદાનીમપિ વયં તેન ન નગ્નાઃ કિન્તુ પરિહિતવસના મન્યામહે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathApIdAnImapi vayaM tena na nagnAH kintu parihitavasanA manyAmahe|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 5:3
6 अन्तरसन्दर्भाः  

yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaM vAsaM paridhAtum AkAgkSyamANA niHzvasAmaH|


Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|