aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|
2 कुरिन्थियों 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তদ্ ধনম্ অস্মাভি ৰ্মৃণ্মযেষু ভাজনেষু ধাৰ্য্যতে যতঃ সাদ্ভুতা শক্তি ৰ্নাস্মাকং কিন্ত্ৱীশ্ৱৰস্যৈৱেতি জ্ঞাতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তদ্ ধনম্ অস্মাভি র্মৃণ্মযেষু ভাজনেষু ধার্য্যতে যতঃ সাদ্ভুতা শক্তি র্নাস্মাকং কিন্ত্ৱীশ্ৱরস্যৈৱেতি জ্ঞাতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တဒ် ဓနမ် အသ္မာဘိ ရ္မၖဏ္မယေၐု ဘာဇနေၐု ဓာရျျတေ ယတး သာဒ္ဘုတာ ၑက္တိ ရ္နာသ္မာကံ ကိန္တွီၑွရသျဲဝေတိ ဇ္ဉာတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તદ્ ધનમ્ અસ્માભિ ર્મૃણ્મયેષુ ભાજનેષુ ધાર્ય્યતે યતઃ સાદ્ભુતા શક્તિ ર્નાસ્માકં કિન્ત્વીશ્વરસ્યૈવેતિ જ્ઞાતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tad dhanam asmAbhi rmRNmayeSu bhAjaneSu dhAryyate yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaiveti jJAtavyaM| |
aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|
tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|
yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|
tathA varttamAnalOkAn saMsthitibhraSTAn karttum IzvarO jagatO'pakRSTAn hEyAn avarttamAnAMzcAbhirOcitavAn|
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|
aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,
aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|
zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|
tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH|
sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,
yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|
majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|
kintu bRhannikEtanE kEvala suvarNamayAni raupyamayANi ca bhAjanAni vidyanta iti tarhi kASThamayAni mRNmayAnyapi vidyantE tESAnjca kiyanti sammAnAya kiyantapamAnAya ca bhavanti|