prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|
2 कुरिन्थियों 4:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrE likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyatE tasmAcca vacAMsi bhASyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিশ্ৱাসকাৰণাদেৱ সমভাষি মযা ৱচঃ| ইতি যথা শাস্ত্ৰে লিখিতং তথৈৱাস্মাভিৰপি ৱিশ্ৱাসজনকম্ আত্মানং প্ৰাপ্য ৱিশ্ৱাসঃ ক্ৰিযতে তস্মাচ্চ ৱচাংসি ভাষ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিশ্ৱাসকারণাদেৱ সমভাষি মযা ৱচঃ| ইতি যথা শাস্ত্রে লিখিতং তথৈৱাস্মাভিরপি ৱিশ্ৱাসজনকম্ আত্মানং প্রাপ্য ৱিশ্ৱাসঃ ক্রিযতে তস্মাচ্চ ৱচাংসি ভাষ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိၑွာသကာရဏာဒေဝ သမဘာၐိ မယာ ဝစး၊ ဣတိ ယထာ ၑာသ္တြေ လိခိတံ တထဲဝါသ္မာဘိရပိ ဝိၑွာသဇနကမ် အာတ္မာနံ ပြာပျ ဝိၑွာသး ကြိယတေ တသ္မာစ္စ ဝစာံသိ ဘာၐျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિશ્વાસકારણાદેવ સમભાષિ મયા વચઃ| ઇતિ યથા શાસ્ત્રે લિખિતં તથૈવાસ્માભિરપિ વિશ્વાસજનકમ્ આત્માનં પ્રાપ્ય વિશ્વાસઃ ક્રિયતે તસ્માચ્ચ વચાંસિ ભાષ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vizvAsakAraNAdeva samabhASi mayA vacaH| iti yathA zAstre likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyate tasmAcca vacAMsi bhASyante| |
prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|
yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|
yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|