tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|
2 कुरिन्थियों 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অক্ষৰৈ ৰ্ৱিলিখিতপাষাণৰূপিণী যা মৃত্যোঃ সেৱা সা যদীদৃক্ তেজস্ৱিনী জাতা যত্তস্যাচিৰস্থাযিনস্তেজসঃ কাৰণাৎ মূসসো মুখম্ ইস্ৰাযেলীযলোকৈঃ সংদ্ৰষ্টুং নাশক্যত, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অক্ষরৈ র্ৱিলিখিতপাষাণরূপিণী যা মৃত্যোঃ সেৱা সা যদীদৃক্ তেজস্ৱিনী জাতা যত্তস্যাচিরস্থাযিনস্তেজসঃ কারণাৎ মূসসো মুখম্ ইস্রাযেলীযলোকৈঃ সংদ্রষ্টুং নাশক্যত, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အက္ၐရဲ ရွိလိခိတပါၐာဏရူပိဏီ ယာ မၖတျေား သေဝါ သာ ယဒီဒၖက် တေဇသွိနီ ဇာတာ ယတ္တသျာစိရသ္ထာယိနသ္တေဇသး ကာရဏာတ် မူသသော မုခမ် ဣသြာယေလီယလောကဲး သံဒြၐ္ဋုံ နာၑကျတ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અક્ષરૈ ર્વિલિખિતપાષાણરૂપિણી યા મૃત્યોઃ સેવા સા યદીદૃક્ તેજસ્વિની જાતા યત્તસ્યાચિરસ્થાયિનસ્તેજસઃ કારણાત્ મૂસસો મુખમ્ ઇસ્રાયેલીયલોકૈઃ સંદ્રષ્ટું નાશક્યત, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script akSarai rvilikhitapASANarUpiNI yA mRtyoH sevA sA yadIdRk tejasvinI jAtA yattasyAcirasthAyinastejasaH kAraNAt mUsaso mukham isrAyelIyalokaiH saMdraSTuM nAzakyata, |
tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|
adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|
adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|
yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESu jIvan AsIt|
yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca na masyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESu tannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM|
tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|
yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"
tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|
aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNO mEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazca naitESAM sannidhau yUyam AgatAH|
parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati|
tatra ca suvarNamayO dhUpAdhAraH paritaH suvarNamaNPitA niyamamanjjUSA cAsIt tanmadhyE mAnnAyAH suvarNaghaTO hArONasya manjjaritadaNPastakSitau niyamaprastarau,