tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|
2 कुरिन्थियों 3:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script isrAyElIyalOkA yat tasya lOpanIyasya tEjasaH zESaM na vilOkayEyustadarthaM mUsA yAdRg AvaraNEna svamukham AcchAdayat vayaM tAdRk na kurmmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इस्रायेलीयलोका यत् तस्य लोपनीयस्य तेजसः शेषं न विलोकयेयुस्तदर्थं मूसा यादृग् आवरणेन स्वमुखम् आच्छादयत् वयं तादृक् न कुर्म्मः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইস্ৰাযেলীযলোকা যৎ তস্য লোপনীযস্য তেজসঃ শেষং ন ৱিলোকযেযুস্তদৰ্থং মূসা যাদৃগ্ আৱৰণেন স্ৱমুখম্ আচ্ছাদযৎ ৱযং তাদৃক্ ন কুৰ্ম্মঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইস্রাযেলীযলোকা যৎ তস্য লোপনীযস্য তেজসঃ শেষং ন ৱিলোকযেযুস্তদর্থং মূসা যাদৃগ্ আৱরণেন স্ৱমুখম্ আচ্ছাদযৎ ৱযং তাদৃক্ ন কুর্ম্মঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣသြာယေလီယလောကာ ယတ် တသျ လောပနီယသျ တေဇသး ၑေၐံ န ဝိလောကယေယုသ္တဒရ္ထံ မူသာ ယာဒၖဂ် အာဝရဏေန သွမုခမ် အာစ္ဆာဒယတ် ဝယံ တာဒၖက် န ကုရ္မ္မး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇસ્રાયેલીયલોકા યત્ તસ્ય લોપનીયસ્ય તેજસઃ શેષં ન વિલોકયેયુસ્તદર્થં મૂસા યાદૃગ્ આવરણેન સ્વમુખમ્ આચ્છાદયત્ વયં તાદૃક્ ન કુર્મ્મઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script isrAyelIyalokA yat tasya lopanIyasya tejasaH zeSaM na vilokayeyustadarthaM mUsA yAdRg AvaraNena svamukham AcchAdayat vayaM tAdRk na kurmmaH| |
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|
akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,