Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
2 कुरिन्थियों 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈদৃশীং প্ৰত্যাশাং লব্ধ্ৱা ৱযং মহতীং প্ৰগল্ভতাং প্ৰকাশযামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈদৃশীং প্রত্যাশাং লব্ধ্ৱা ৱযং মহতীং প্রগল্ভতাং প্রকাশযামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤဒၖၑီံ ပြတျာၑာံ လဗ္ဓွာ ဝယံ မဟတီံ ပြဂလ္ဘတာံ ပြကာၑယာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈદૃશીં પ્રત્યાશાં લબ્ધ્વા વયં મહતીં પ્રગલ્ભતાં પ્રકાશયામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH| |
Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|
ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|
tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|
EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|
tathApi samitau parOpadEzArthaM mayA kathitAni panjca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
yasmAd yat lOpanIyaM tad yadi tEjOyuktaM bhavEt tarhi yat cirasthAyi tad bahutaratEjOyuktamEva bhaviSyati|
vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrE likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyatE tasmAcca vacAMsi bhASyantE|
yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahu zlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNO harSENa praphullitazca bhavAmi|
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|
phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM|
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|
yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|
tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha