ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱযং কিম্ আত্মপ্ৰশংসনং পুনৰাৰভামহে? যুষ্মান্ প্ৰতি যুষ্মত্তো ৱা পৰেষাং কেষাঞ্চিদ্ ইৱাস্মাকমপি কিং প্ৰশংসাপত্ৰেষু প্ৰযোজনম্ আস্তে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱযং কিম্ আত্মপ্রশংসনং পুনরারভামহে? যুষ্মান্ প্রতি যুষ্মত্তো ৱা পরেষাং কেষাঞ্চিদ্ ইৱাস্মাকমপি কিং প্রশংসাপত্রেষু প্রযোজনম্ আস্তে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝယံ ကိမ် အာတ္မပြၑံသနံ ပုနရာရဘာမဟေ? ယုၐ္မာန် ပြတိ ယုၐ္မတ္တော ဝါ ပရေၐာံ ကေၐာဉ္စိဒ် ဣဝါသ္မာကမပိ ကိံ ပြၑံသာပတြေၐု ပြယောဇနမ် အာသ္တေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વયં કિમ્ આત્મપ્રશંસનં પુનરારભામહે? યુષ્માન્ પ્રતિ યુષ્મત્તો વા પરેષાં કેષાઞ્ચિદ્ ઇવાસ્માકમપિ કિં પ્રશંસાપત્રેષુ પ્રયોજનમ્ આસ્તે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vayaM kim AtmaprazaMsanaM punarArabhAmahe? yuSmAn prati yuSmatto vA pareSAM keSAJcid ivAsmAkamapi kiM prazaMsApatreSu prayojanam Aste?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 3:1
13 अन्तरसन्दर्भाः  

pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,


kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRtE'haM yuSmAn nivEdayAmi,


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi|


Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|


yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|


svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|


svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|


yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|


EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|


yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|


anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|


anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|