yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|
2 कुरिन्थियों 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং সৰ্ৱ্ৱকৰ্ম্মণি মমাদেশং গৃহ্লীথ ন ৱেতি পৰীক্ষিতুম্ অহং যুষ্মান্ প্ৰতি লিখিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং সর্ৱ্ৱকর্ম্মণি মমাদেশং গৃহ্লীথ ন ৱেতি পরীক্ষিতুম্ অহং যুষ্মান্ প্রতি লিখিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သရွွကရ္မ္မဏိ မမာဒေၑံ ဂၖဟ္လီထ န ဝေတိ ပရီက္ၐိတုမ် အဟံ ယုၐ္မာန် ပြတိ လိခိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સર્વ્વકર્મ્મણિ મમાદેશં ગૃહ્લીથ ન વેતિ પરીક્ષિતુમ્ અહં યુષ્માન્ પ્રતિ લિખિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM sarvvakarmmaNi mamAdezaM gRhlItha na veti parIkSitum ahaM yuSmAn prati likhitavAn| |
yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|
mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|
vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|
vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|
atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|
atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|
kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|
yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|
tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|