ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|
2 कुरिन्थियों 2:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti hEtOH prarthayE'haM yuSmAbhistasmin dayA kriyatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति हेतोः प्रर्थयेऽहं युष्माभिस्तस्मिन् दया क्रियतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি হেতোঃ প্ৰৰ্থযেঽহং যুষ্মাভিস্তস্মিন্ দযা ক্ৰিযতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি হেতোঃ প্রর্থযেঽহং যুষ্মাভিস্তস্মিন্ দযা ক্রিযতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဟေတေား ပြရ္ထယေ'ဟံ ယုၐ္မာဘိသ္တသ္မိန် ဒယာ ကြိယတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ હેતોઃ પ્રર્થયેઽહં યુષ્માભિસ્તસ્મિન્ દયા ક્રિયતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti hetoH prarthaye'haM yuSmAbhistasmin dayA kriyatAM| |
ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|
yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|
hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|
atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|