Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|
2 कुरिन्थियों 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः स दुःखसागरे यन्न निमज्जति तदर्थं युष्माभिः स क्षन्तव्यः सान्त्वयितव्यश्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ স দুঃখসাগৰে যন্ন নিমজ্জতি তদৰ্থং যুষ্মাভিঃ স ক্ষন্তৱ্যঃ সান্ত্ৱযিতৱ্যশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ স দুঃখসাগরে যন্ন নিমজ্জতি তদর্থং যুষ্মাভিঃ স ক্ষন্তৱ্যঃ সান্ত্ৱযিতৱ্যশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး သ ဒုးခသာဂရေ ယန္န နိမဇ္ဇတိ တဒရ္ထံ ယုၐ္မာဘိး သ က္ၐန္တဝျး သာန္တွယိတဝျၑ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ સ દુઃખસાગરે યન્ન નિમજ્જતિ તદર્થં યુષ્માભિઃ સ ક્ષન્તવ્યઃ સાન્ત્વયિતવ્યશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH sa duHkhasAgare yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca| |
Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|
Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|
sa IzvarIyaH zOkaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuM sAdhayati|
yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|
sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn|
yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|
hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|
hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|