IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|
2 कुरिन्थियों 2:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱস্তুতস্তু বহুক্লেশস্য মনঃপীডাযাশ্চ সমযেঽহং বহ্ৱশ্ৰুপাতেন পত্ৰমেকং লিখিতৱান্ যুষ্মাকং শোকাৰ্থং তন্নহি কিন্তু যুষ্মাসু মদীযপ্ৰেমবাহুল্যস্য জ্ঞাপনাৰ্থং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱস্তুতস্তু বহুক্লেশস্য মনঃপীডাযাশ্চ সমযেঽহং বহ্ৱশ্রুপাতেন পত্রমেকং লিখিতৱান্ যুষ্মাকং শোকার্থং তন্নহি কিন্তু যুষ্মাসু মদীযপ্রেমবাহুল্যস্য জ্ঞাপনার্থং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝသ္တုတသ္တု ဗဟုက္လေၑသျ မနးပီဍာယာၑ္စ သမယေ'ဟံ ဗဟွၑြုပါတေန ပတြမေကံ လိခိတဝါန် ယုၐ္မာကံ ၑောကာရ္ထံ တန္နဟိ ကိန္တု ယုၐ္မာသု မဒီယပြေမဗာဟုလျသျ ဇ္ဉာပနာရ္ထံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વસ્તુતસ્તુ બહુક્લેશસ્ય મનઃપીડાયાશ્ચ સમયેઽહં બહ્વશ્રુપાતેન પત્રમેકં લિખિતવાન્ યુષ્માકં શોકાર્થં તન્નહિ કિન્તુ યુષ્માસુ મદીયપ્રેમબાહુલ્યસ્ય જ્ઞાપનાર્થં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vastutastu bahuklezasya manaHpIDAyAzca samaye'haM bahvazrupAtena patramekaM likhitavAn yuSmAkaM zokArthaM tannahi kintu yuSmAsu madIyapremabAhulyasya jJApanArthaM| |
IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|
aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi|
yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|
yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|
yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|