ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

শযতানঃ কল্পনাস্মাভিৰজ্ঞাতা নহি, অতো ৱযং যৎ তেন ন ৱঞ্চ্যামহে তদৰ্থম্ অস্মাভিঃ সাৱধানৈ ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

শযতানঃ কল্পনাস্মাভিরজ্ঞাতা নহি, অতো ৱযং যৎ তেন ন ৱঞ্চ্যামহে তদর্থম্ অস্মাভিঃ সাৱধানৈ র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ၑယတာနး ကလ္ပနာသ္မာဘိရဇ္ဉာတာ နဟိ, အတော ဝယံ ယတ် တေန န ဝဉ္စျာမဟေ တဒရ္ထမ် အသ္မာဘိး သာဝဓာနဲ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

શયતાનઃ કલ્પનાસ્માભિરજ્ઞાતા નહિ, અતો વયં યત્ તેન ન વઞ્ચ્યામહે તદર્થમ્ અસ્માભિઃ સાવધાનૈ ર્ભવિતવ્યં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

zayatAnaH kalpanAsmAbhirajJAtA nahi, ato vayaM yat tena na vaJcyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 2:11
20 अन्तरसन्दर्भाः  

tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


aparaM prabhuruvAca, hE zimOn pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,


pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|


taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasya vEzaM dhArayati,


kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;