kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti|
2 कुरिन्थियों 13:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সত্যতাযা ৱিপক্ষতাং কৰ্ত্তুং ৱযং ন সমৰ্থাঃ কিন্তু সত্যতাযাঃ সাহায্যং কৰ্ত্তুমেৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সত্যতাযা ৱিপক্ষতাং কর্ত্তুং ৱযং ন সমর্থাঃ কিন্তু সত্যতাযাঃ সাহায্যং কর্ত্তুমেৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သတျတာယာ ဝိပက္ၐတာံ ကရ္တ္တုံ ဝယံ န သမရ္ထား ကိန္တု သတျတာယား သာဟာယျံ ကရ္တ္တုမေဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સત્યતાયા વિપક્ષતાં કર્ત્તું વયં ન સમર્થાઃ કિન્તુ સત્યતાયાઃ સાહાય્યં કર્ત્તુમેવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumeva| |
kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti|
yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM|
vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|
huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau|