tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|
2 कुरिन्थियों 13:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatE tatra mama pratyAzA jAyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ৱযং নিষ্প্ৰমাণা ন ভৱাম ইতি যুষ্মাভি ৰ্ভোৎস্যতে তত্ৰ মম প্ৰত্যাশা জাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ৱযং নিষ্প্রমাণা ন ভৱাম ইতি যুষ্মাভি র্ভোৎস্যতে তত্র মম প্রত্যাশা জাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဝယံ နိၐ္ပြမာဏာ န ဘဝါမ ဣတိ ယုၐ္မာဘိ ရ္ဘောတ္သျတေ တတြ မမ ပြတျာၑာ ဇာယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ વયં નિષ્પ્રમાણા ન ભવામ ઇતિ યુષ્માભિ ર્ભોત્સ્યતે તત્ર મમ પ્રત્યાશા જાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhotsyate tatra mama pratyAzA jAyate| |
tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|
ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|
yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM|