ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 13:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পূৰ্ৱ্ৱং যে কৃতপাপাস্তেভ্যোঽন্যেভ্যশ্চ সৰ্ৱ্ৱেভ্যো মযা পূৰ্ৱ্ৱং কথিতং, পুনৰপি ৱিদ্যমানেনেৱেদানীম্ অৱিদ্যমানেন মযা কথ্যতে, যদা পুনৰাগমিষ্যামি তদাহং ন ক্ষমিষ্যে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পূর্ৱ্ৱং যে কৃতপাপাস্তেভ্যোঽন্যেভ্যশ্চ সর্ৱ্ৱেভ্যো মযা পূর্ৱ্ৱং কথিতং, পুনরপি ৱিদ্যমানেনেৱেদানীম্ অৱিদ্যমানেন মযা কথ্যতে, যদা পুনরাগমিষ্যামি তদাহং ন ক্ষমিষ্যে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပူရွွံ ယေ ကၖတပါပါသ္တေဘျော'နျေဘျၑ္စ သရွွေဘျော မယာ ပူရွွံ ကထိတံ, ပုနရပိ ဝိဒျမာနေနေဝေဒါနီမ် အဝိဒျမာနေန မယာ ကထျတေ, ယဒါ ပုနရာဂမိၐျာမိ တဒါဟံ န က္ၐမိၐျေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પૂર્વ્વં યે કૃતપાપાસ્તેભ્યોઽન્યેભ્યશ્ચ સર્વ્વેભ્યો મયા પૂર્વ્વં કથિતં, પુનરપિ વિદ્યમાનેનેવેદાનીમ્ અવિદ્યમાનેન મયા કથ્યતે, યદા પુનરાગમિષ્યામિ તદાહં ન ક્ષમિષ્યે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pUrvvaM ye kRtapApAstebhyo'nyebhyazca sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiSyAmi tadAhaM na kSamiSye|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 13:2
8 अन्तरसन्दर्भाः  

sa naraH zarIranAzArthamasmAbhiH zayatAnO hastE samarpayitavyastatO'smAkaM prabhO ryIzO rdivasE tasyAtmA rakSAM gantuM zakSyati|


aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|


pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|


atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|