yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiM daNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?
2 कुरिन्थियों 13:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো হেতোঃ প্ৰভু ৰ্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামৰ্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচৰিতৱ্যং ন ভৱেৎ তদৰ্থম্ অনুপস্থিতেন মযা সৰ্ৱ্ৱাণ্যেতানি লিখ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো হেতোঃ প্রভু র্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামর্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচরিতৱ্যং ন ভৱেৎ তদর্থম্ অনুপস্থিতেন মযা সর্ৱ্ৱাণ্যেতানি লিখ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဟေတေား ပြဘု ရျုၐ္မာကံ ဝိနာၑာယ နဟိ ကိန္တု နိၐ္ဌာယဲ ယတ် သာမရ္ထျမ် အသ္မဘျံ ဒတ္တဝါန် တေန ယဒ် ဥပသ္ထိတိကာလေ ကာဌိနျံ မယာစရိတဝျံ န ဘဝေတ် တဒရ္ထမ် အနုပသ္ထိတေန မယာ သရွွာဏျေတာနိ လိချန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો હેતોઃ પ્રભુ ર્યુષ્માકં વિનાશાય નહિ કિન્તુ નિષ્ઠાયૈ યત્ સામર્થ્યમ્ અસ્મભ્યં દત્તવાન્ તેન યદ્ ઉપસ્થિતિકાલે કાઠિન્યં મયાચરિતવ્યં ન ભવેત્ તદર્થમ્ અનુપસ્થિતેન મયા સર્વ્વાણ્યેતાનિ લિખ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato hetoH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcaritavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante| |
yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiM daNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?
asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaM madIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEH sAhAyyEna
mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|
asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,
yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|
yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva|
mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|
sAkSyamEtat tathyaM, atOे hEtOstvaM tAn gAPhaM bhartsaya tE ca yathA vizvAsE svasthA bhavEyu