kintu yadi na zRNOti, tarhi dvAbhyAM tribhi rvA sAkSIbhiH sarvvaM vAkyaM yathA nizcitaM jAyatE, tadartham EkaM dvau vA sAkSiNau gRhItvA yAhi|
2 कुरिन्थियों 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতত্তৃতীযৱাৰম্ অহং যুষ্মৎসমীপং গচ্ছামি তেন সৰ্ৱ্ৱা কথা দ্ৱযোস্ত্ৰযাণাং ৱা সাক্ষিণাং মুখেন নিশ্চেষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতত্তৃতীযৱারম্ অহং যুষ্মৎসমীপং গচ্ছামি তেন সর্ৱ্ৱা কথা দ্ৱযোস্ত্রযাণাং ৱা সাক্ষিণাং মুখেন নিশ্চেষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတတ္တၖတီယဝါရမ် အဟံ ယုၐ္မတ္သမီပံ ဂစ္ဆာမိ တေန သရွွာ ကထာ ဒွယောသ္တြယာဏာံ ဝါ သာက္ၐိဏာံ မုခေန နိၑ္စေၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતત્તૃતીયવારમ્ અહં યુષ્મત્સમીપં ગચ્છામિ તેન સર્વ્વા કથા દ્વયોસ્ત્રયાણાં વા સાક્ષિણાં મુખેન નિશ્ચેષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tena sarvvA kathA dvayostrayANAM vA sAkSiNAM mukhena nizceSyate| |
kintu yadi na zRNOti, tarhi dvAbhyAM tribhi rvA sAkSIbhiH sarvvaM vAkyaM yathA nizcitaM jAyatE, tadartham EkaM dvau vA sAkSiNau gRhItvA yAhi|
pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|