tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|
2 कुरिन्थियों 12:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tamadhyahaM zlAghiSyE mAmadhi nAnyEna kEnacid viSayENa zlAghiSyE kEvalaM svadaurbbalyEna zlAghiSyE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तमध्यहं श्लाघिष्ये मामधि नान्येन केनचिद् विषयेण श्लाघिष्ये केवलं स्वदौर्ब्बल्येन श्लाघिष्ये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তমধ্যহং শ্লাঘিষ্যে মামধি নান্যেন কেনচিদ্ ৱিষযেণ শ্লাঘিষ্যে কেৱলং স্ৱদৌৰ্ব্বল্যেন শ্লাঘিষ্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তমধ্যহং শ্লাঘিষ্যে মামধি নান্যেন কেনচিদ্ ৱিষযেণ শ্লাঘিষ্যে কেৱলং স্ৱদৌর্ব্বল্যেন শ্লাঘিষ্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမဓျဟံ ၑ္လာဃိၐျေ မာမဓိ နာနျေန ကေနစိဒ် ဝိၐယေဏ ၑ္လာဃိၐျေ ကေဝလံ သွဒေါ်ရ္ဗ္ဗလျေန ၑ္လာဃိၐျေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમધ્યહં શ્લાઘિષ્યે મામધિ નાન્યેન કેનચિદ્ વિષયેણ શ્લાઘિષ્યે કેવલં સ્વદૌર્બ્બલ્યેન શ્લાઘિષ્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tamadhyahaM zlAghiSye mAmadhi nAnyena kenacid viSayeNa zlAghiSye kevalaM svadaurbbalyena zlAghiSye| |
tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|
AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|