tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|
2 कुरिन्थियों 12:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa mAnavaH svargaM nItaH san akathyAni marttyavAgatItAni ca vAkyAni zrutavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स मानवः स्वर्गं नीतः सन् अकथ्यानि मर्त्त्यवागतीतानि च वाक्यानि श्रुतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স মানৱঃ স্ৱৰ্গং নীতঃ সন্ অকথ্যানি মৰ্ত্ত্যৱাগতীতানি চ ৱাক্যানি শ্ৰুতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স মানৱঃ স্ৱর্গং নীতঃ সন্ অকথ্যানি মর্ত্ত্যৱাগতীতানি চ ৱাক্যানি শ্রুতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ မာနဝး သွရ္ဂံ နီတး သန် အကထျာနိ မရ္တ္တျဝါဂတီတာနိ စ ဝါကျာနိ ၑြုတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ માનવઃ સ્વર્ગં નીતઃ સન્ અકથ્યાનિ મર્ત્ત્યવાગતીતાનિ ચ વાક્યાનિ શ્રુતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa mAnavaH svargaM nItaH san akathyAni marttyavAgatItAni ca vAkyAni zrutavAn| |
tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|
Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|
itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti|