aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
2 कुरिन्थियों 12:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং মযা কিঞ্চিদপি ন ভাৰাক্ৰান্তা ইতি সত্যং, কিন্ত্ৱহং ধূৰ্ত্তঃ সন্ ছলেন যুষ্মান্ ৱঞ্চিতৱান্ এতৎ কিং কেনচিদ্ ৱক্তৱ্যং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং মযা কিঞ্চিদপি ন ভারাক্রান্তা ইতি সত্যং, কিন্ত্ৱহং ধূর্ত্তঃ সন্ ছলেন যুষ্মান্ ৱঞ্চিতৱান্ এতৎ কিং কেনচিদ্ ৱক্তৱ্যং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ မယာ ကိဉ္စိဒပိ န ဘာရာကြာန္တာ ဣတိ သတျံ, ကိန္တွဟံ ဓူရ္တ္တး သန် ဆလေန ယုၐ္မာန် ဝဉ္စိတဝါန် ဧတတ် ကိံ ကေနစိဒ် ဝက္တဝျံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં મયા કિઞ્ચિદપિ ન ભારાક્રાન્તા ઇતિ સત્યં, કિન્ત્વહં ધૂર્ત્તઃ સન્ છલેન યુષ્માન્ વઞ્ચિતવાન્ એતત્ કિં કેનચિદ્ વક્તવ્યં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM mayA kiJcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalena yuSmAn vaJcitavAn etat kiM kenacid vaktavyaM? |
aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|
mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|
kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|
mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|
vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|