tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|
2 कुरिन्थियों 11:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদা চ যুষ্মন্মধ্যেঽৱঽৰ্ত্তে তদা মমাৰ্থাভাৱে জাতে যুষ্মাকং কোঽপি মযা ন পীডিতঃ; যতো মম সোঽৰ্থাভাৱো মাকিদনিযাদেশাদ্ আগতৈ ভ্ৰাতৃভি ন্যৱাৰ্য্যত, ইত্থমহং ক্কাপি ৱিষযে যথা যুষ্মাসু ভাৰো ন ভৱামি তথা মযাত্মৰক্ষা কৃতা কৰ্ত্তৱ্যা চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদা চ যুষ্মন্মধ্যেঽৱঽর্ত্তে তদা মমার্থাভাৱে জাতে যুষ্মাকং কোঽপি মযা ন পীডিতঃ; যতো মম সোঽর্থাভাৱো মাকিদনিযাদেশাদ্ আগতৈ ভ্রাতৃভি ন্যৱার্য্যত, ইত্থমহং ক্কাপি ৱিষযে যথা যুষ্মাসু ভারো ন ভৱামি তথা মযাত্মরক্ষা কৃতা কর্ত্তৱ্যা চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒါ စ ယုၐ္မန္မဓျေ'ဝ'ရ္တ္တေ တဒါ မမာရ္ထာဘာဝေ ဇာတေ ယုၐ္မာကံ ကော'ပိ မယာ န ပီဍိတး; ယတော မမ သော'ရ္ထာဘာဝေါ မာကိဒနိယာဒေၑာဒ် အာဂတဲ ဘြာတၖဘိ နျဝါရျျတ, ဣတ္ထမဟံ က္ကာပိ ဝိၐယေ ယထာ ယုၐ္မာသု ဘာရော န ဘဝါမိ တထာ မယာတ္မရက္ၐာ ကၖတာ ကရ္တ္တဝျာ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદા ચ યુષ્મન્મધ્યેઽવઽર્ત્તે તદા મમાર્થાભાવે જાતે યુષ્માકં કોઽપિ મયા ન પીડિતઃ; યતો મમ સોઽર્થાભાવો માકિદનિયાદેશાદ્ આગતૈ ભ્રાતૃભિ ન્યવાર્ય્યત, ઇત્થમહં ક્કાપિ વિષયે યથા યુષ્માસુ ભારો ન ભવામિ તથા મયાત્મરક્ષા કૃતા કર્ત્તવ્યા ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadA ca yuSmanmadhye'va'rtte tadA mamArthAbhAve jAte yuSmAkaM ko'pi mayA na pIDitaH; yato mama so'rthAbhAvo mAkidaniyAdezAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSaye yathA yuSmAsu bhAro na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca| |
tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|
sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|
yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|
stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAham AnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|
kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM
EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|
aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|
vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|
hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|
bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|