khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|
2 कुरिन्थियों 11:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম ৱাক্পটুতাযা ন্যূনৎৱে সত্যপি জ্ঞানস্য ন্যূনৎৱং নাস্তি কিন্তু সৰ্ৱ্ৱৱিষযে ৱযং যুষ্মদ্গোচৰে প্ৰকাশামহে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম ৱাক্পটুতাযা ন্যূনৎৱে সত্যপি জ্ঞানস্য ন্যূনৎৱং নাস্তি কিন্তু সর্ৱ্ৱৱিষযে ৱযং যুষ্মদ্গোচরে প্রকাশামহে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ ဝါက္ပဋုတာယာ နျူနတွေ သတျပိ ဇ္ဉာနသျ နျူနတွံ နာသ္တိ ကိန္တု သရွွဝိၐယေ ဝယံ ယုၐ္မဒ္ဂေါစရေ ပြကာၑာမဟေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ વાક્પટુતાયા ન્યૂનત્વે સત્યપિ જ્ઞાનસ્ય ન્યૂનત્વં નાસ્તિ કિન્તુ સર્વ્વવિષયે વયં યુષ્મદ્ગોચરે પ્રકાશામહે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama vAkpaTutAyA nyUnatve satyapi jJAnasya nyUnatvaM nAsti kintu sarvvaviSaye vayaM yuSmadgocare prakAzAmahe| |
khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|
Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|
taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAni yuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|
kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|
ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|
atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|